A Review Of bhairav kavach



पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् । त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ।।

एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥ १०॥

पातु साकलको भ्रातॄन् श्रियं मे सततं गिरः

एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।

भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५॥

जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः

रणेषु चातिघोरेषु महामृत्यु भयेषु च।।

धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

मन्त्रेण रक्षते योगी कवचं रक्षकं यतः ।

According to the legend, Sri Batuka Bhairva was a five-12 months-previous boy or girl who was incarnated to diminish the demon named ‘’Aapadh’’. It may also be construed that the Slokam is check here always to be recited to overcome fears and dangers.

विराट्छन्दः सुविज्ञेयं महाकालस्तु देवता ।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

Leave a Reply

Your email address will not be published. Required fields are marked *